Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 12
Verse 12.40
Previous
Next
Original
शेषे शयानो द्विभुजश्चतुर्हस्तोऽथवा भवेत्।
श्रीवत्साङ्कः प्रसन्नास्यः श्रीधरण्योः श्रियोऽथवा।। 12.40 ।।
Previous Verse
Next Verse