Śrīkoṣa
Chapter 12

Verse 12.41

विन्यस्योत्सङ्गयोः पादौ सुखं शेतेऽथवा स्वयम्।
श्रीमह्यवयवा सा श्रीर्बाहुमूलं समाश्रिता।। 12.41 ।।