Śrīkoṣa
Chapter 12

Verse 12.44

शेषेऽश्वत्थदले वा स्याद् बालभूषणभूषितः।
अलकैः सुप्रसन्नास्यो बालो नीलाब्जकान्तिमान्।। 12.44 ।।