Śrīkoṣa
Chapter 12

Verse 12.46

एतत् स्यात् सृष्टिशयनं संहारं शृणु पद्मजे।
अनन्तभोगशयने सहस्रफणशोभिते।। 12.46 ।।