Śrīkoṣa
Chapter 12

Verse 12.48

एक एव स्वयं शेते शयनेऽतिभयंकरः।
अर्चनापीठिकापार्श्वे श्रीर्वा लक्ष्मीः खगेश्वरः।। 12.48 ।।