Śrīkoṣa
Chapter 12

Verse 12.52

उदितं विक्रमं विद्धि विश्वरूपमतः शृणु।
द्विहस्तमेककण्ठं च प्रागादिषु यथाक्रमम्।। 12.52 ।।