Śrīkoṣa
Chapter 12

Verse 12.55

अनिरुद्धमुखान्नागगन्धर्वाणां मुखानि च।
[तत्तन्मुखानामुपरि]विविधान्याननान्यपि।। 12.55 ।।