Śrīkoṣa
Chapter 13

Verse 13.1

+++
+++
।। त्रयोदशोऽध्यायः ।।
भगवान्-
मुख्यमूर्तिः शिलाभिर्वा लोहैर्वा दारुभिस्तु वा।
सुधाभिर्वा प्रयत्नेन मृदाभिर्वाभिकल्पयेत्।। 13.1 ।।