Śrīkoṣa
Chapter 13

Verse 13.3

तिष्ठेयुर्नात्र संदेहो रचना तु तथाविधा।
यद्यत् क्रमेण कर्तव्यं मूर्तीनां वस्तुलेपनम्।। 13.3 ।।