Śrīkoṣa
Chapter 13

Verse 13.4

तत्प्रकारं प्रवक्ष्यामि शृणुष्व कमलालये।
प्रथमं दारुसंघातो द्वितीयं रज्जुवेष्टनम्।। 13.4 ।।