Śrīkoṣa
Chapter 13

Verse 13.11

द्वे अङ्गुले कला नेत्रं गोलकं भाव एव च।
अङ्गुलादष्टभागो यः स यवः परिकीर्तितः।। 13.11 ।।