Śrīkoṣa
Chapter 13

Verse 13.12

षट्कलं च परिज्ञेयं तालं बिम्बादिकर्मणि।
मुखाङ्गनाभिमेढ्रक्ष्मास्तालमानास्तथोरुयुक्।। 13.12 ।।