Śrīkoṣa
Chapter 13

Verse 13.13

द्वितालं च तथा जङ्घे गुल्फजानुगलं च कम्।
त्र्यङ्गुलं त्र्यङ्गुलं ज्ञेयमित्युन्मानमुदाहृतम्।। 13.13 ।।