Śrīkoṣa
Chapter 13

Verse 13.14

जटाधराणां बिम्बानां दीर्घह्रासवशेन तु।
चतुष्कलं च त्रिकलं मानं मानाद्बहिः क्षिपेत्।। 13.14 ।।