Śrīkoṣa
Chapter 13

Verse 13.22

यदुत्पलदलाकारं द्वियवेनाधिकं तु तत्।
कुर्यात् पद्मदलाकारं नेत्रार्धं वृत्ततारकम्।। 13.22 ।।