Śrīkoṣa
Chapter 13

Verse 13.25

सार्धाङ्गुलद्वयं दैर्घ्यात् द्वे कले भ्रूलते स्मृते।
मध्यतो द्वियवे बालचन्द्रतुल्ये सुलक्षणे।। 13.25 ।।