Śrīkoṣa
Chapter 13

Verse 13.27

द्वियवः कण्ठपरिधिपर्वणी द्वे चतुर्यवे।
मध्यं ताभ्यां तथा विद्धि द्रोणी सार्धाङ्गुला तु वै।। 13.27 ।।