Śrīkoṣa
Chapter 13

Verse 13.28

कलार्धेन तु तच्छिद्रं पाशमानं यथारुचि।
अङ्गुलाद्विकलान्तं तु वैषम्यमपि यत्र तत्।। 13.28 ।।