Śrīkoṣa
Chapter 13

Verse 13.30

चतुष्कलं ललाटं तु शिखरे द्वे द्विगोलके।
उच्छ्रायात् त्र्यङ्गुले चैव ह्यग्रतोऽङ्गुलविस्तृते।। 13.30 ।।