Śrīkoṣa
Chapter 13

Verse 13.31

केशभूमेः समुद्भूतं ललाटोपरि संस्थितम्।
कुर्यात् कलार्धमानं तु वक्त्रं चालकसंश्रयम्।। 13.31 ।।