Śrīkoṣa
Chapter 13

Verse 13.34

सत्कम्बुसदृशी ग्रीवा मूलमध्याग्रतो हि सा।
परिधेर्द्वदश कला एकविंशाङ्गुलाग्रतः।। 13.34 ।।