Śrīkoṣa
Chapter 13

Verse 13.38

परिज्ञेयं कलाहीनं तन्मानं मध्यमाङ्गुले।
तच्चतुर्यवहीनां च सा वामा तु प्रदेशिनी।। 13.38 ।।