Śrīkoṣa
Chapter 13

Verse 13.41

मानमङ्गुष्ठमूलस्य परिधेश्च यदङ्गुलम्।
तच्चतुर्यवहीनें च ज्ञेयं त्रिष्वङ्गुलीषु च।। 13.41 ।।