Śrīkoṣa
Chapter 13

Verse 13.42

न्यूनाङ्गुले कला सार्धा प्राग्वद् ह्रासश्च वेष्टनात्।
अङ्गुष्ठमङ्गुलं चाग्रात् तिस्रो वा षड् यवा स्मृताः।। 13.42 ।।