Śrīkoṣa
Chapter 13

Verse 13.43

अर्धाङ्गुलाग्रतो न्यूना विद्धि मध्यक्रमक्षतम्।
न च लक्षा समं चाग्रात्साङ्गुलद्वितलं करः।। 13.43 ।।