Śrīkoṣa
Chapter 13

Verse 13.44

ईषन्निम्नतलं चैव लक्ष्मरेखाविभूषितम्।
शाखामूलावधेः पाणिबाहुल्यं द्वे यवेऽङ्गुलम्।। 13.44 ।।