Śrīkoṣa
Chapter 13

Verse 13.45

चतुर्यवाधिकं चैव मणिबन्धावदेर्भवेत्।
मध्ये कलार्धतुल्यं तु तद्बाहुल्यं भवेद् रमे।। 13.45 ।।