Śrīkoṣa
Chapter 13

Verse 13.46

मणिबन्धावधेर्बाहुवेष्टनं षट्‌कलं स्मृतम्।
संधेः सप्तकलं विद्धि साङ्गुलं त्रियवं स्मृतम्।। 13.46 ।।