Śrīkoṣa
Chapter 13

Verse 13.47

हीनमर्धाङ्गुलेनैव मूलाद्वै नवगोलकम्।
तथैव संधेरूर्ध्वं तु विस्तारः प्राग्वदत्र च।। 13.47 ।।