Śrīkoṣa
Chapter 13

Verse 13.55

परिधिर्नाभिमध्ये तु त्रितालः स त्रिलोचनम्।
षड्गोलकं च तन्मानं परिध्यर्धं कटेः स्मृतम्।। 13.55 ।।