Śrīkoṣa
Chapter 13

Verse 13.57

परितो द्व्यङ्गुलं मानं मेढ्रं तु त्रिकलं भवेत्।
चतुर्यवं च तत्कोशं वेष्टनं तु षडङ्गुलम्।। 13.57 ।।