Śrīkoṣa
Chapter 13

Verse 13.58

द्व्यङ्गुलौ वृषणौ दैर्घ्यान्मूलान्तसमविस्तृतौ।
परितो द्व्यङ्गुलं विद्धि पायुरन्ध्रं सुवर्तुलम्।। 13.58 ।।