Śrīkoṣa
Chapter 13

Verse 13.59

ऊरुमानं परिज्ञेयं मध्यभूमेर्नवाङ्गुलम्।
षट्कलं मूलदेशाच्च अग्रान्तं त्रिकलं स्मृतम्।। 13.59 ।।