Śrīkoṣa
Chapter 13

Verse 13.61

जङ्घामूले परिज्ञेयं वेष्टनं नवगोलकम्।
द्विसप्ताङ्गुलकं मध्ये सार्धपञ्चकलं ततः।। 13.61 ।।