Śrīkoṣa
Chapter 13

Verse 13.64

सतालभङ्गमानं च दैर्घ्यं वै चरणं स्मृतम्।
पार्ष्णिद्विगोलकतते तन्मध्ये साङ्गुले कले।। 13.64 ।।