Śrīkoṣa
Chapter 13

Verse 13.65

द्विकलं चाश्रितं चैव बाहुल्येन कला समम्‌।
पदमङ्गुष्ठनिकटात् त्रियवोनं विदुर्बुधाः।। 13.65 ।।