Śrīkoṣa
Chapter 13

Verse 13.66

बाहुलं च कलामानं गुल्फदेशाच्च साङ्गुलम्।
कनीयोऽङ्गुलिमूलाच्च गुल्फान्तं पिण्डिकाङ्गुलम्।। 13.66 ।।