Śrīkoṣa
Chapter 13

Verse 13.67

जङ्घावसानदेशाच्च वेष्टनं सप्तलोचनम्।
कलाहीनं तथैवाग्रात् परिणाहो विधीयते।। 13.67 ।।