Śrīkoṣa
Chapter 13

Verse 13.81

सम्यङ्माने च सौन्दर्ये भक्तानुग्रहकाम्यया।
मन्त्रसंनिधिशक्तिर्वै सफला ह्यवतिष्ठते।। 13.81 ।।