Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 13
Verse 13.82
Previous
Next
Original
सा सम्यक्प्रतिपन्नस्य बिम्बे दृग्गोचरस्थिते।
अमूर्ता ह्लादयत्याशु ज्ञात्वैवं यत्समाचरेत्।। 13.82 ।।
Previous Verse
Next Verse