Śrīkoṣa
Chapter 13

Verse 13.83

मानोन्मानप्रमाणानामथ सौन्दर्यसिद्धये।
ऋजोः सुसमपादस्य त्र्यङ्गुलं चरणान्तरम्।। 13.83 ।।