Śrīkoṣa
Chapter 13

Verse 13.92

मध्यतः श्रोत्रशुक्ती द्वे द्व्यङ्गुले द्विकलोन्नते।
द्व्यङ्गुलं घ्राणवंशं तु तदूर्ध्वं द्विकलं स्मृतम्।। 13.92 ।।