Śrīkoṣa
Chapter 13

Verse 13.94

घ्राणवंशस्य पक्षौ द्वौ मध्यनिम्नौ च संहतौ।
यवद्वयेन सार्धेन दृग्घ्राणाभ्यां तु चान्तरे।। 13.94 ।।