Śrīkoṣa
Chapter 13

Verse 13.95

अधोदलं तु दृग्द्रोणेः यवनेन कुञ्चितम्।
ललाटं सालकं प्राग्वद् दृङ्मध्यं साङ्गुला कला।। 13.95 ।।