Śrīkoṣa
Chapter 13

Verse 13.99

सगोलमुत्तरङ्गेषु सकलांशं च लोचनम्।
अधरोष्ठं परिज्ञेयं सचतुर्यवमङ्गुलम्।। 13.99 ।।