Śrīkoṣa
Chapter 2

Verse 2.29

स्थावराणि च सर्वाणि वृक्षगुल्मलता रमे।
इत्थं सृष्ट्वा कर्मकाण्डमधीयानाश्च नित्यशः।। 2.29 ।।