Śrīkoṣa
Chapter 13

Verse 13.103

तन्मानं तु कलामानं शङ्खावर्तोपमं महत्।
भागमानं समावृत्तं कार्यं तच्छिरसि स्फुटम्।। 13.103 ।।