Śrīkoṣa
Chapter 13

Verse 13.104

वराहस्याननं दैर्घ्यं सार्धतालं विधीयते।
विस्तारेण ललाटाच्च तन्मानं द्व्यङ्गुलान्वितम्।। 13.104 ।।