Śrīkoṣa
Chapter 13

Verse 13.109

नासावंशं यथापूर्वं कदलीवाटिपृष्ठवत्।
श्रोत्रे वाजिमुखोक्ते तु कोटेः सप्तकलान्तरे।। 13.109 ।।