Śrīkoṣa
Chapter 13

Verse 13.110

तत्तुल्ये लोचने किंतु प्रान्ततीक्ष्णे यवोन्विते।
एतेषां विहिता ग्रीवा ह्यङ्गुलद्वितयेन तु।। 13.110 ।।